B 394-52 Śivamahimna(ḥ)stotra

Manuscript culture infobox

Filmed in: B 394/52
Title: Śivamahimna[ḥ]stotra
Dimensions: 25.9 x 13 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1876
Acc No.: NAK 4/1494
Remarks:

Reel No. B 394/52

Inventory No. 66224

Title Śivamahimastotra and Mahimākhyastutivyākhyā

Remarks

Author Puṣpadanta, Madhusūdana Sarasvatī

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.9 x 13.0 cm

Binding Hole

Folios 40

Lines per Folio 9–14

Foliation figures on the verso; in the upper left-hand margin under the abbreviation mahi. ṭī. also ma.ṭī., mahimnaṭīkā and in the lower right-hand margin under the word rāmaḥ

Scribe Rathāṅgadhara Śarmā

Date of Copying VS 1876

Place of Deposit NAK

Accession No. 4/1494

Manuscript Features

Excerpts

Beginning of the root text

mahimnaḥ pāraṃ te paramaviduṣo yady asadṛśī,
stutir brahmādīnām api tadavasannās tvayi giraḥ ||
athāvācyaḥ sarvaḥ svamatipariṇāmāvadhigṛṇan
mamāpy eṣa stotre hara nirapavādaḥ parikaraḥ || 1 || (fol. 2r7–8)

Beginning of the commentary

oṁ hariharābhyāṃ namaḥ ||

viśveśvaraṃ gurun natvā mahimākhyastuter ayaṃ ||
pūrvācāryakṛtavyākhyāsaṃgrahaḥ kriyate mayā || 1 ||

evaṃ kila vyākhyāyate kaścit kila gaṃdharvarājaḥ kasyacid rājñaḥ pramadavane kusumāni harann āsīt || taj jñātvā ca śivanirmālyalaṃghanena matpuṣpacorasyāntardhānādikā sarvāpi śaktir vinaṃkṣyatīty abhiprāyeṇa rājñā śivanirmālyaṃ pathi nikṣiptaṃ tad apratisaṃdhāya ca gaṃdharvarājas tatra praviśann eva kuṃṭhaśaktir babhūva (fol. 1v1–4)

End of the root text

kṛśapariṇaticetaḥkleśavaśyaṃ kvacedaṃ
kva ca tava guṇasīmollaṃghanī śaśvad ṛddhiḥ ||
iti cakitam amandīkṛtya māṃ bhaktirādhād
varadacaraṇayos te vākyapuṣpopahāram || 31 || (fol. 39r5–6)

End of the commentary

mahimākhyastu[[te]]r vyākhyā prativākyaṃ manoharā ||
iyaṃ śrīmadguroḥ pādapadmayor arpitā mayā || 4 ||

ṭīkāṃtaraṃ kaścana mandadhīritaḥ
sāraṃ samuddhṛtya karoti cet tadā ||
śivasya viṣṇor vijagosuparvaṇām
api dviṣad bhāvam asau prapadyate || 5 ||

bhūtibhūṣitadehāya dvijarājena rājate ||
ekātmane namo nityaṃ haraye ca harāya ca || 6 ||    || (fol. 40r1–4)

Colophon of the root text

(none)

Colophon of the commentary

iti śrīmatpramahaṃsaparivrājakācāryaśrīmadviśveśvarasarasvatīcaraṇāravinda-madhukareṇa madhusūdanasarasvatīsamākhyādhareṇa kenacid viracitā mahimākhyastutivyākhyā samāptā ||    ||

kusumadaśananāmā sarvagaṃdharvarājaḥ
śiśuśaśadharamauler devadevasya dāsaḥ ||
sa khalu nijamahimno bhraṣṭa evāsya roṣāt
stavanam ida[[m a]]kārṣīd divyadviyaṃ mahimnaḥ || 32 ||

surugurum abhipūjyaṃ svargamārgaikahetuṃ
paṭhati yadi manuṣyaḥ prāṃjalir nānyacetāḥ ||
vrajati śivasamīpaṃ kinnaraiḥ stūyamānaḥ
stavanam idam amoghaṃ puṣpadantapraṇītam || 33 || ○ ||    ||

saṃvat 1876 sālamiti bhādraśudi 9 ravidine likhitaṃ rathāṅgadharaśarmaṇā || śubham astu || śiva rāma śiva || (fol. 40r4–9)

Microfilm Details

Reel No. B 394/52

Date of Filming 13-02-1973

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 26-01-2011