B 394-52 Śivamahimna(ḥ)stotra
Manuscript culture infobox
Filmed in: B 394/52
Title: Śivamahimna[ḥ]stotra
Dimensions: 25.9 x 13 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1876
Acc No.: NAK 4/1494
Remarks:
Reel No. B 394/52
Inventory No. 66224
Title Śivamahimastotra and Mahimākhyastutivyākhyā
Remarks
Author Puṣpadanta, Madhusūdana Sarasvatī
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.9 x 13.0 cm
Binding Hole
Folios 40
Lines per Folio 9–14
Foliation figures on the verso; in the upper left-hand margin under the abbreviation mahi. ṭī. also ma.ṭī., mahimnaṭīkā and in the lower right-hand margin under the word rāmaḥ
Scribe Rathāṅgadhara Śarmā
Date of Copying VS 1876
Place of Deposit NAK
Accession No. 4/1494
Manuscript Features
Excerpts
Beginning of the root text
mahimnaḥ pāraṃ te paramaviduṣo yady asadṛśī,
stutir brahmādīnām api tadavasannās tvayi giraḥ ||
athāvācyaḥ sarvaḥ svamatipariṇāmāvadhigṛṇan
mamāpy eṣa stotre hara nirapavādaḥ parikaraḥ || 1 || (fol. 2r7–8)
Beginning of the commentary
oṁ hariharābhyāṃ namaḥ ||
viśveśvaraṃ gurun natvā mahimākhyastuter ayaṃ ||
pūrvācāryakṛtavyākhyāsaṃgrahaḥ kriyate mayā || 1 ||
evaṃ kila vyākhyāyate kaścit kila gaṃdharvarājaḥ kasyacid rājñaḥ pramadavane kusumāni harann āsīt || taj jñātvā ca śivanirmālyalaṃghanena matpuṣpacorasyāntardhānādikā sarvāpi śaktir vinaṃkṣyatīty abhiprāyeṇa rājñā śivanirmālyaṃ pathi nikṣiptaṃ tad apratisaṃdhāya ca gaṃdharvarājas tatra praviśann eva kuṃṭhaśaktir babhūva (fol. 1v1–4)
End of the root text
kṛśapariṇaticetaḥkleśavaśyaṃ kvacedaṃ
kva ca tava guṇasīmollaṃghanī śaśvad ṛddhiḥ ||
iti cakitam amandīkṛtya māṃ bhaktirādhād
varadacaraṇayos te vākyapuṣpopahāram || 31 || (fol. 39r5–6)
End of the commentary
mahimākhyastu[[te]]r vyākhyā prativākyaṃ manoharā ||
iyaṃ śrīmadguroḥ pādapadmayor arpitā mayā || 4 ||
ṭīkāṃtaraṃ kaścana mandadhīritaḥ
sāraṃ samuddhṛtya karoti cet tadā ||
śivasya viṣṇor vijagosuparvaṇām
api dviṣad bhāvam asau prapadyate || 5 ||
bhūtibhūṣitadehāya dvijarājena rājate ||
ekātmane namo nityaṃ haraye ca harāya ca || 6 || || (fol. 40r1–4)
Colophon of the root text
(none)
Colophon of the commentary
iti śrīmatpramahaṃsaparivrājakācāryaśrīmadviśveśvarasarasvatīcaraṇāravinda-madhukareṇa madhusūdanasarasvatīsamākhyādhareṇa kenacid viracitā mahimākhyastutivyākhyā samāptā || ||
kusumadaśananāmā sarvagaṃdharvarājaḥ
śiśuśaśadharamauler devadevasya dāsaḥ ||
sa khalu nijamahimno bhraṣṭa evāsya roṣāt
stavanam ida[[m a]]kārṣīd divyadviyaṃ mahimnaḥ || 32 ||
surugurum abhipūjyaṃ svargamārgaikahetuṃ
paṭhati yadi manuṣyaḥ prāṃjalir nānyacetāḥ ||
vrajati śivasamīpaṃ kinnaraiḥ stūyamānaḥ
stavanam idam amoghaṃ puṣpadantapraṇītam || 33 || ○ || ||
saṃvat 1876 sālamiti bhādraśudi 9 ravidine likhitaṃ rathāṅgadharaśarmaṇā || śubham astu || śiva rāma śiva || (fol. 40r4–9)
Microfilm Details
Reel No. B 394/52
Date of Filming 13-02-1973
Exposures 43
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 26-01-2011